श्री शनिदेव मंत्र (२)

ऊँ प्रां प्रीं प्रौं सः शनये नमः ॥१॥ ऊँ शन्नो देवीरभिष्टडआपो भवन्तुपीतये ॥२॥ ऊँ शं शनैश्चाराय नमः ॥३॥ ऊँ शन्नो देवीरभिष्टडआपो भवन्तुपीतये ॥४॥ ऊँ शं शनैश्चाराय नमः ॥५॥ ऊँ भगभवाय विद्महैं मृत्युरुपाय धीमहि तन्नो शनिः प्रचोद्यात् ॥६॥ ऊँ श्रां श्रीं श्रूं शनैश्चाराय नमः। ऊँ हलृशं शनिदेवाय नमः। ऊँ एं हलृ श्रीं शनैश्चाराय नमः। ऊँ मन्दाय नमः ॥ ऊँ सूर्य पुत्राय नमः ॥७॥ ऊँ त्रयम्बकं यजामहे सुगंधिम पुष्टिवर्धनम । उर्वारुक मिव बन्धनान मृत्योर्मुक्षीय मा मृतात ॥ ॐ शन्नोदेवीरभिष्टय आपो भवन्तु पीतये।शंयोरभिश्रवन्तु नः। ऊँ शं शनैश्चराय नमः ॥ ऊँ नीलांजनसमाभासं रविपुत्रं यमाग्रजम्‌ । छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम् ॥८॥ अपराधसहस्त्राणि क्रियन्तेहर्निशं मया । दासोयमिति मां मत्वा क्षमस्व परमेश्वर ॥ गतं पापं गतं दु: खं गतं दारिद्रय मेव च । आगता: सुख-संपत्ति पुण्योहं तव दर्शनात् ॥९॥ ध्वजिनी धामिनी चैव कंकाली कलहप्रिहा । कंकटी कलही चाउथ तुरंगी महिषी अजा ॥ शनैर्नामानि पत्नीनामेतानि संजपन् पुमान् । दुःखानि नाश्येन्नित्यं सौभाग्यमेधते सुखमं ॥१०॥ भो शनिदेवः चन्दनं दिव्यं गन्धादय सुमनोहरम् । विलेपन छायात्मजः चन्दनं प्रति गृहयन्ताम् ॥११॥ ॐ शनिदेव नमस्तेस्तु गृहाण करूणा कर । अर्घ्यं च फ़लं सन्युक्तं गन्धमाल्याक्षतै युतम् ॥१२॥ साज्यं च वर्तिसन्युक्तं वह्निना योजितं मया । दीपं गृहाण देवेशं त्रेलोक्य तिमिरा पहम् भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ॥१३॥ परमेश्वरः नर्वाभस्तन्तु भिर्युक्तं त्रिगुनं देवता मयम् । उप वीतं मया दत्तं गृहाण परमेश्वरः ॥१४॥ नील कमल सुगन्धीनि माल्यादीनि वै प्रभो । मयाहृतानि पुष्पाणि गृहयन्तां पूजनाय भो ॥१५॥ शनिदेवः शीतवातोष्ण संत्राणं लज्जायां रक्षणं परम् । देवलंकारणम् वस्त्र भत: शान्ति प्रयच्छ में ॥१६॥ भो शनिदेवः सरसों तैल वासित स्निगधता । हेतु तुभ्यं-प्रतिगृहयन्ताम् ॥१७॥ ॐ सर्वतीर्थ समूदभूतं पाद्यं गन्धदिभिर्युतम् । अनिष्ट हर्त्ता गृहाणेदं भगवन शनि देवताः ॥१८॥ ॐ विचित्र रत्न खचित दिव्यास्तरण संयुक्तम् । स्वर्ण सिंहासन चारू गृहीष्व शनिदेव पूजितः ॥१९॥ नीलाम्बरः शूलधरः किरीटी गृध्रस्थित स्त्रस्करो धनुष्टमान् । चतुर्भुजः सूर्य सुतः प्रशान्तः सदास्तु मह्यां वरदोल्पगामी ॥२०॥

Other Similar Pages