श्री वैष्णो देवी मंत्र

ॐ सर्वतीर्थ समूदभूतं पाद्यं गन्धादि-भिर्युतम् । अनिष्ट-हर्ता गृहाणेदं भगवती भक्त-वत्सला ॥ ॐ श्री वैष्णवी नमः । पाद्योः पाद्यं समर्पयामि । ॐ श्रीखण्ड-चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपन मातेश्वरी चन्दनं प्रति-गृहयन्ताम् ॥ ॐ सर्वतीर्थ समूदभूतं पाद्यं गन्धादि-भिर्युतम् अनिष्ट-हर्ता गृहाणेदं भगवती भक्त-वत्सला । ॐ श्री वैष्णवी नमः पाद्योः पाद्यं समर्पयामि ॐ वैष्णो देवी नमस्ते-स्तु गृहाण करूणाकरी अर्घ्य च फ़लं संयुक्तं गंधमाल्या-क्षतैयुतम् । ॐ विचित्र रत्न्-खचितं दिव्या-स्तरण-संयुक्तम् स्वर्ण-सिंहासन चारू गृहिष्व वैष्णो माँ पूजितः । ॐ सहस्त्र शीर्षाः पुरूषः सहस्त्राक्षः सहस्त्र-पातस-भूमिग्वं सव्वेत-स्तपुत्वा यतिष्ठ दर्शागुलाम् । आगच्छ वैष्णो देवी स्थाने-चात्र स्थिरो भव ॥ मुग्ध्या मुहुर्विदधती वदनै मुरारै: प्रेमत्रपाप्रणिहितानि गतागतानि । माला दृशोर्मधुकर विमहोत्पले या सा मै श्रियं दिशतु सागर सम्भवाया: ॥२॥ विश्वामरेन्द्रपदविभ्रमदानदक्षमानन्द हेतु रधिकं मधुविद्विषोपि । ईषन्निषीदतु मयि क्षणमीक्षणार्द्धमिन्दोवरोदर सहोदरमिन्दिराय: ॥३॥ आमीलिताक्षमधिगम्य मुदा मुकुन्दमानन्दकन्दम निमेषमनंगतन्त्रम् । आकेकर स्थित कनी निकपक्ष्म नेत्रं भूत्यै भवेन्मम भुजंगरायांगनाया: ॥४॥ बाह्यन्तरे मधुजित: श्रितकौस्तुभै या हारावलीव हरि‍नीलमयी विभाति । कामप्रदा भगवतो पि कटाक्षमाला कल्याण भावहतु मे कमलालयाया: ॥५॥ कालाम्बुदालिललितोरसि कैटभारेर्धाराधरे स्फुरति या तडिदंगनेव् । मातु: समस्त जगतां महनीय मूर्तिभद्राणि मे दिशतु भार्गवनन्दनाया: ॥६॥

Other Similar Pages