श्री ब्रह्मदेव मंत्र (२)

गुरु ब्रम्हा गुरु विष्णू गुरुः देवो महेश्वरा गुरु शाक्षात परब्रम्हा तस्मै श्री गुरुवे नमः ॥१॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥२॥ अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥३॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशालाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥४॥ स्थावरं जङ्गमं व्याप्तं येन कृत्स्नं चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥५॥ चिद्रूपेण परिव्याप्तं त्रैलोक्यं सचराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥६॥ सर्वश्रुतिशिरोरत्नसमुद्भासितमूर्तये । वेदान्ताम्बूजसूर्याय तस्मै श्रीगुरवे नमः ॥७॥ चैतन्यः शाश्वतः शान्तो व्योमातीतोनिरञ्जनः । बिन्दूनादकलातीतस्तस्मै श्रीगुरवे नमः ॥८॥ ज्ञानशक्तिसमारूढस्तत्त्वमालाविभूषितः । भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥९॥ अनेकजन्मसम्प्राप्तकर्मेन्धनविदाहिने । आत्मञ्जानाग्निदानेन तस्मै श्रीगुरवे नमः ॥१०॥ शोषणं भवसिन्धोश्च प्रापणं सारसम्पदः । यस्य पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ॥११॥ न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः । तत्त्वज्ञानात् परं नास्ति तस्मै श्रीगुरवे नमः ॥१२॥ मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः । मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥१३॥ गुरुरादिरनादिश्च गुरुः परमदैवतम् । गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ॥१४॥ ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम् द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षीभूतम् भावातीतं त्रिगुणरहितं सद्गुरुंतं नमामि ॥१५॥

Other Similar Pages