श्री गंगा मंत्र (१)

ॐ भूर भुवः स्वः, तात सवितुर वरेण्यम भर्गो देवस्य धीमहि, धियो यो नाह प्रचोदयात ॥१॥ ॐ भगीरथी च विधमहे विष्णुपत्न्यै च धीमहि ! तन्नो गंगा प्रचोदयात ! ॥२॥ त्रिकरणमलापहारिणीम त्रिभुवनैकसंचारिणीम । त्रिगुणात्मभावशामनीम त्रिपदाम जाह्नवीं नमः ॥३॥ ॐ अस्य श्री गंगा मंत्रस्य व्यासा रसिह, करती छन्दः, गंगा देवता, ममभिसतसिद्धये, सर्वोपद्रवा शामनार्थे जापे विनियोगः ॥४॥ ॐ हिली अंगुष्ठाभ्यं नमः हृदयाय नमः हिली तर्जनीभ्यां नमः शरीअस स्वाहा मिली मध्यमाभ्यां नमः शिखाएँवषात मिली अनामिकाभ्यां नमः कवचाय हूँ गंगे देवि कनिष्ठिकाभ्यां नमः नेत्रत्रयाय वोषट नमः करतल करपृष्ठाभ्यां नमः अस्त्रायया पहात भर भुवा सुवरों आईटीआई दिक् बन्धः ॥५॥ ॐ हिली हिली मिली मिली गंगे देवी नमः ॥६॥

Other Similar Pages