श्री कृष्ण मंत्र (३)

इदं फ़लं मया देव स्थापित पुर-तस्तव । तेन मे सफ़लानत्ति भरवेजन्मनि जन्मनि ॥ ॐ पूंगीफ़लं महादिव्यं नागवल्ली दलैर्युतम् । एला-चूर्णादि संयुक्तं ताम्बुलं प्रतिगृहयन्ताम् ॥ ॐ श्रीखण्ड-चन्दनं दिव्यं गंधाढ़्यं सुमनोहरम् । विलेपन श्री कृष्ण चन्दनं प्रतिगृहयन्ताम् ॥ वनस्पति रसोद भूतो गन्धाढ़्यो गन्ध उत्तमः । आघ्रेयः सर्व देवानां धूपोढ़्यं प्रतिगृहयन्ताम् ॥ नव-भिस्तन्तु-भिर्यक्तं त्रिगुणं देवता मयम् । उपवीतं मया दत्तं गृहाण परमेश्वरः ॥ शति-वातोष्ण-सन्त्राणं लज्जाया रक्षणं परम् । देहा-लंकारणं वस्त्रमतः शान्ति प्रयच्छ में ॥ पुष्प रेणु समुद-भूतं सुस्वाद मधुरं मधु ॥ तेज-पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृहयन्ताम् ॥ ॐ पालनकर्ता नमस्ते-स्तु गृहाण करूणाकरः ॥ अर्घ्य च फ़लं संयुक्तं गन्धमाल्या-क्षतैयुतम् ॥ ॐ विचित्र रत्न-खचितं दिव्या-स्तरण-सन्युक्तम् । स्वर्ण-सिन्हासन चारू गृहिश्व भगवन् कृष्ण पूजितः ॥ ॐ सहस्त्र शीर्षाः पुरुषः सहस्त्राक्षः सहस्त्र-पातस-भूमिग्वं सव्वेत-सत्पुत्वायतिष्ठ दर्शागुलाम् । आगच्छ श्री कृष्ण देवः स्थाने-चात्र सिथरो भव ॥

Other Similar Pages